A 228-4 Tantrasāra

Template:IP

Manuscript culture infobox

Filmed in: A 228/4
Title: Tantrasāra
Dimensions: 47 x 10 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1538
Remarks:


Reel No. A 228/4

Inventory No. 75404

Title Tantrasāra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 10.0 x 47.3 cm

Binding Hole

Folios 20

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1538

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ |
guruṃ ca jñānadātāraṃ kṛṣṇanaṃdena dhīmatā ||

(tat tatraṃṭha (!)) gatā vākyān nānārthaṃn (!) pratipatya ca ||
saukāryyārthaṃ ca saṃkṣepāt taṃtrasāraḥ pratanyate ||

ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ ||
śāṃtādāṃtaḥ kulīnaś ca vinīta (!) śuddhaveśavān ||

suddhācāraḥ supratiṣṭhaḥ śucir ddakṣaḥ subuddhimān ||
āśramī dhyānaniṣṭhaś ca maṃtrataṃtraviśāradaḥ ||

nigrahānugrahe śakto gurur ity abhidhīyate || (fol. 1v1–2)

End

tad yathā ||
aṃ nivṛtyai namaḥ ||
āṃ pratiṣṭhāyai namaḥ ||
iṃ vidyāyai namaḥ ||
īṃ śāntyai namaḥ ||
uṃ ivikāyai namaḥ ||
ūṃ dipikāyai namaḥ ||
ṛṃ rocakāyai namaḥ ||
ṝṃ mocakāyai namaḥ ||
lṛṃ parāyai namaḥ ||
lṝṃ sūkṣmāmṛtāyai namaḥ ||
eṃ jñānāmṛtāyai namaḥ ||
oṃ āpyayinyai namaḥ ||
auṃ vyāpinyai namaḥ ||
aṃ vyomarūpāyai namaḥ ||
aḥ anamtarāyai namaḥ ||
śaktaś cet pratyekam āvāhya pādyādibhiḥ pūjayet ||    ||
tataḥ oṃ tādvaprāṃ (!) so vipanya vo jā gṛ- /// (fol. 18r9 and v1–2)

Microfilm Details

Reel No. A 228/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 14-09-2005