A 228-4 Tantrasāra
Manuscript culture infobox
Filmed in: A 228/4
Title: Tantrasāra
Dimensions: 47 x 10 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1538
Remarks:
Reel No. A 228/4
Inventory No. 75404
Title Tantrasāra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 10.0 x 47.3 cm
Binding Hole
Folios 20
Lines per Folio 9
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1538
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ |
guruṃ ca jñānadātāraṃ kṛṣṇanaṃdena dhīmatā ||
(tat tatraṃṭha (!)) gatā vākyān nānārthaṃn (!) pratipatya ca ||
saukāryyārthaṃ ca saṃkṣepāt taṃtrasāraḥ pratanyate ||
ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ ||
śāṃtādāṃtaḥ kulīnaś ca vinīta (!) śuddhaveśavān ||
suddhācāraḥ supratiṣṭhaḥ śucir ddakṣaḥ subuddhimān ||
āśramī dhyānaniṣṭhaś ca maṃtrataṃtraviśāradaḥ ||
nigrahānugrahe śakto gurur ity abhidhīyate || (fol. 1v1–2)
End
tad yathā ||
aṃ nivṛtyai namaḥ ||
āṃ pratiṣṭhāyai namaḥ ||
iṃ vidyāyai namaḥ ||
īṃ śāntyai namaḥ ||
uṃ ivikāyai namaḥ ||
ūṃ dipikāyai namaḥ ||
ṛṃ rocakāyai namaḥ ||
ṝṃ mocakāyai namaḥ ||
lṛṃ parāyai namaḥ ||
lṝṃ sūkṣmāmṛtāyai namaḥ ||
eṃ jñānāmṛtāyai namaḥ ||
oṃ āpyayinyai namaḥ ||
auṃ vyāpinyai namaḥ ||
aṃ vyomarūpāyai namaḥ ||
aḥ anamtarāyai namaḥ ||
śaktaś cet pratyekam āvāhya pādyādibhiḥ pūjayet || ||
tataḥ oṃ tādvaprāṃ (!) so vipanya vo jā gṛ- /// (fol. 18r9 and v1–2)
Microfilm Details
Reel No. A 228/4
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 14-09-2005